Declension table of ?karṇabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativekarṇabhūṣaṇam karṇabhūṣaṇe karṇabhūṣaṇāni
Vocativekarṇabhūṣaṇa karṇabhūṣaṇe karṇabhūṣaṇāni
Accusativekarṇabhūṣaṇam karṇabhūṣaṇe karṇabhūṣaṇāni
Instrumentalkarṇabhūṣaṇena karṇabhūṣaṇābhyām karṇabhūṣaṇaiḥ
Dativekarṇabhūṣaṇāya karṇabhūṣaṇābhyām karṇabhūṣaṇebhyaḥ
Ablativekarṇabhūṣaṇāt karṇabhūṣaṇābhyām karṇabhūṣaṇebhyaḥ
Genitivekarṇabhūṣaṇasya karṇabhūṣaṇayoḥ karṇabhūṣaṇānām
Locativekarṇabhūṣaṇe karṇabhūṣaṇayoḥ karṇabhūṣaṇeṣu

Compound karṇabhūṣaṇa -

Adverb -karṇabhūṣaṇam -karṇabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria