Declension table of ?karṇālaṅkṛti

Deva

FeminineSingularDualPlural
Nominativekarṇālaṅkṛtiḥ karṇālaṅkṛtī karṇālaṅkṛtayaḥ
Vocativekarṇālaṅkṛte karṇālaṅkṛtī karṇālaṅkṛtayaḥ
Accusativekarṇālaṅkṛtim karṇālaṅkṛtī karṇālaṅkṛtīḥ
Instrumentalkarṇālaṅkṛtyā karṇālaṅkṛtibhyām karṇālaṅkṛtibhiḥ
Dativekarṇālaṅkṛtyai karṇālaṅkṛtaye karṇālaṅkṛtibhyām karṇālaṅkṛtibhyaḥ
Ablativekarṇālaṅkṛtyāḥ karṇālaṅkṛteḥ karṇālaṅkṛtibhyām karṇālaṅkṛtibhyaḥ
Genitivekarṇālaṅkṛtyāḥ karṇālaṅkṛteḥ karṇālaṅkṛtyoḥ karṇālaṅkṛtīnām
Locativekarṇālaṅkṛtyām karṇālaṅkṛtau karṇālaṅkṛtyoḥ karṇālaṅkṛtiṣu

Compound karṇālaṅkṛti -

Adverb -karṇālaṅkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria