Declension table of ?karṇāṭakadeśa

Deva

MasculineSingularDualPlural
Nominativekarṇāṭakadeśaḥ karṇāṭakadeśau karṇāṭakadeśāḥ
Vocativekarṇāṭakadeśa karṇāṭakadeśau karṇāṭakadeśāḥ
Accusativekarṇāṭakadeśam karṇāṭakadeśau karṇāṭakadeśān
Instrumentalkarṇāṭakadeśena karṇāṭakadeśābhyām karṇāṭakadeśaiḥ karṇāṭakadeśebhiḥ
Dativekarṇāṭakadeśāya karṇāṭakadeśābhyām karṇāṭakadeśebhyaḥ
Ablativekarṇāṭakadeśāt karṇāṭakadeśābhyām karṇāṭakadeśebhyaḥ
Genitivekarṇāṭakadeśasya karṇāṭakadeśayoḥ karṇāṭakadeśānām
Locativekarṇāṭakadeśe karṇāṭakadeśayoḥ karṇāṭakadeśeṣu

Compound karṇāṭakadeśa -

Adverb -karṇāṭakadeśam -karṇāṭakadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria