Declension table of ?kapotavakra

Deva

NeuterSingularDualPlural
Nominativekapotavakram kapotavakre kapotavakrāṇi
Vocativekapotavakra kapotavakre kapotavakrāṇi
Accusativekapotavakram kapotavakre kapotavakrāṇi
Instrumentalkapotavakreṇa kapotavakrābhyām kapotavakraiḥ
Dativekapotavakrāya kapotavakrābhyām kapotavakrebhyaḥ
Ablativekapotavakrāt kapotavakrābhyām kapotavakrebhyaḥ
Genitivekapotavakrasya kapotavakrayoḥ kapotavakrāṇām
Locativekapotavakre kapotavakrayoḥ kapotavakreṣu

Compound kapotavakra -

Adverb -kapotavakram -kapotavakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria