Declension table of ?kapotapādā

Deva

FeminineSingularDualPlural
Nominativekapotapādā kapotapāde kapotapādāḥ
Vocativekapotapāde kapotapāde kapotapādāḥ
Accusativekapotapādām kapotapāde kapotapādāḥ
Instrumentalkapotapādayā kapotapādābhyām kapotapādābhiḥ
Dativekapotapādāyai kapotapādābhyām kapotapādābhyaḥ
Ablativekapotapādāyāḥ kapotapādābhyām kapotapādābhyaḥ
Genitivekapotapādāyāḥ kapotapādayoḥ kapotapādānām
Locativekapotapādāyām kapotapādayoḥ kapotapādāsu

Adverb -kapotapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria