Declension table of ?kapotapāda

Deva

MasculineSingularDualPlural
Nominativekapotapādaḥ kapotapādau kapotapādāḥ
Vocativekapotapāda kapotapādau kapotapādāḥ
Accusativekapotapādam kapotapādau kapotapādān
Instrumentalkapotapādena kapotapādābhyām kapotapādaiḥ kapotapādebhiḥ
Dativekapotapādāya kapotapādābhyām kapotapādebhyaḥ
Ablativekapotapādāt kapotapādābhyām kapotapādebhyaḥ
Genitivekapotapādasya kapotapādayoḥ kapotapādānām
Locativekapotapāde kapotapādayoḥ kapotapādeṣu

Compound kapotapāda -

Adverb -kapotapādam -kapotapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria