Declension table of ?kapiñjalārma

Deva

NeuterSingularDualPlural
Nominativekapiñjalārmam kapiñjalārme kapiñjalārmāṇi
Vocativekapiñjalārma kapiñjalārme kapiñjalārmāṇi
Accusativekapiñjalārmam kapiñjalārme kapiñjalārmāṇi
Instrumentalkapiñjalārmeṇa kapiñjalārmābhyām kapiñjalārmaiḥ
Dativekapiñjalārmāya kapiñjalārmābhyām kapiñjalārmebhyaḥ
Ablativekapiñjalārmāt kapiñjalārmābhyām kapiñjalārmebhyaḥ
Genitivekapiñjalārmasya kapiñjalārmayoḥ kapiñjalārmāṇām
Locativekapiñjalārme kapiñjalārmayoḥ kapiñjalārmeṣu

Compound kapiñjalārma -

Adverb -kapiñjalārmam -kapiñjalārmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria