Declension table of ?kapilasāṅkhyapravacana

Deva

NeuterSingularDualPlural
Nominativekapilasāṅkhyapravacanam kapilasāṅkhyapravacane kapilasāṅkhyapravacanāni
Vocativekapilasāṅkhyapravacana kapilasāṅkhyapravacane kapilasāṅkhyapravacanāni
Accusativekapilasāṅkhyapravacanam kapilasāṅkhyapravacane kapilasāṅkhyapravacanāni
Instrumentalkapilasāṅkhyapravacanena kapilasāṅkhyapravacanābhyām kapilasāṅkhyapravacanaiḥ
Dativekapilasāṅkhyapravacanāya kapilasāṅkhyapravacanābhyām kapilasāṅkhyapravacanebhyaḥ
Ablativekapilasāṅkhyapravacanāt kapilasāṅkhyapravacanābhyām kapilasāṅkhyapravacanebhyaḥ
Genitivekapilasāṅkhyapravacanasya kapilasāṅkhyapravacanayoḥ kapilasāṅkhyapravacanānām
Locativekapilasāṅkhyapravacane kapilasāṅkhyapravacanayoḥ kapilasāṅkhyapravacaneṣu

Compound kapilasāṅkhyapravacana -

Adverb -kapilasāṅkhyapravacanam -kapilasāṅkhyapravacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria