Declension table of ?kaphasambhava

Deva

MasculineSingularDualPlural
Nominativekaphasambhavaḥ kaphasambhavau kaphasambhavāḥ
Vocativekaphasambhava kaphasambhavau kaphasambhavāḥ
Accusativekaphasambhavam kaphasambhavau kaphasambhavān
Instrumentalkaphasambhavena kaphasambhavābhyām kaphasambhavaiḥ kaphasambhavebhiḥ
Dativekaphasambhavāya kaphasambhavābhyām kaphasambhavebhyaḥ
Ablativekaphasambhavāt kaphasambhavābhyām kaphasambhavebhyaḥ
Genitivekaphasambhavasya kaphasambhavayoḥ kaphasambhavānām
Locativekaphasambhave kaphasambhavayoḥ kaphasambhaveṣu

Compound kaphasambhava -

Adverb -kaphasambhavam -kaphasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria