Declension table of ?kapardīśaliṅga

Deva

NeuterSingularDualPlural
Nominativekapardīśaliṅgam kapardīśaliṅge kapardīśaliṅgāni
Vocativekapardīśaliṅga kapardīśaliṅge kapardīśaliṅgāni
Accusativekapardīśaliṅgam kapardīśaliṅge kapardīśaliṅgāni
Instrumentalkapardīśaliṅgena kapardīśaliṅgābhyām kapardīśaliṅgaiḥ
Dativekapardīśaliṅgāya kapardīśaliṅgābhyām kapardīśaliṅgebhyaḥ
Ablativekapardīśaliṅgāt kapardīśaliṅgābhyām kapardīśaliṅgebhyaḥ
Genitivekapardīśaliṅgasya kapardīśaliṅgayoḥ kapardīśaliṅgānām
Locativekapardīśaliṅge kapardīśaliṅgayoḥ kapardīśaliṅgeṣu

Compound kapardīśaliṅga -

Adverb -kapardīśaliṅgam -kapardīśaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria