Declension table of ?kapardayakṣa

Deva

MasculineSingularDualPlural
Nominativekapardayakṣaḥ kapardayakṣau kapardayakṣāḥ
Vocativekapardayakṣa kapardayakṣau kapardayakṣāḥ
Accusativekapardayakṣam kapardayakṣau kapardayakṣān
Instrumentalkapardayakṣeṇa kapardayakṣābhyām kapardayakṣaiḥ kapardayakṣebhiḥ
Dativekapardayakṣāya kapardayakṣābhyām kapardayakṣebhyaḥ
Ablativekapardayakṣāt kapardayakṣābhyām kapardayakṣebhyaḥ
Genitivekapardayakṣasya kapardayakṣayoḥ kapardayakṣāṇām
Locativekapardayakṣe kapardayakṣayoḥ kapardayakṣeṣu

Compound kapardayakṣa -

Adverb -kapardayakṣam -kapardayakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria