Declension table of ?kapāleśvarī

Deva

FeminineSingularDualPlural
Nominativekapāleśvarī kapāleśvaryau kapāleśvaryaḥ
Vocativekapāleśvari kapāleśvaryau kapāleśvaryaḥ
Accusativekapāleśvarīm kapāleśvaryau kapāleśvarīḥ
Instrumentalkapāleśvaryā kapāleśvarībhyām kapāleśvarībhiḥ
Dativekapāleśvaryai kapāleśvarībhyām kapāleśvarībhyaḥ
Ablativekapāleśvaryāḥ kapāleśvarībhyām kapāleśvarībhyaḥ
Genitivekapāleśvaryāḥ kapāleśvaryoḥ kapāleśvarīṇām
Locativekapāleśvaryām kapāleśvaryoḥ kapāleśvarīṣu

Compound kapāleśvari - kapāleśvarī -

Adverb -kapāleśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria