Declension table of ?kapālaśūlakhaṭvāṅginī

Deva

FeminineSingularDualPlural
Nominativekapālaśūlakhaṭvāṅginī kapālaśūlakhaṭvāṅginyau kapālaśūlakhaṭvāṅginyaḥ
Vocativekapālaśūlakhaṭvāṅgini kapālaśūlakhaṭvāṅginyau kapālaśūlakhaṭvāṅginyaḥ
Accusativekapālaśūlakhaṭvāṅginīm kapālaśūlakhaṭvāṅginyau kapālaśūlakhaṭvāṅginīḥ
Instrumentalkapālaśūlakhaṭvāṅginyā kapālaśūlakhaṭvāṅginībhyām kapālaśūlakhaṭvāṅginībhiḥ
Dativekapālaśūlakhaṭvāṅginyai kapālaśūlakhaṭvāṅginībhyām kapālaśūlakhaṭvāṅginībhyaḥ
Ablativekapālaśūlakhaṭvāṅginyāḥ kapālaśūlakhaṭvāṅginībhyām kapālaśūlakhaṭvāṅginībhyaḥ
Genitivekapālaśūlakhaṭvāṅginyāḥ kapālaśūlakhaṭvāṅginyoḥ kapālaśūlakhaṭvāṅginīnām
Locativekapālaśūlakhaṭvāṅginyām kapālaśūlakhaṭvāṅginyoḥ kapālaśūlakhaṭvāṅginīṣu

Compound kapālaśūlakhaṭvāṅgini - kapālaśūlakhaṭvāṅginī -

Adverb -kapālaśūlakhaṭvāṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria