Declension table of ?kapālahasta

Deva

MasculineSingularDualPlural
Nominativekapālahastaḥ kapālahastau kapālahastāḥ
Vocativekapālahasta kapālahastau kapālahastāḥ
Accusativekapālahastam kapālahastau kapālahastān
Instrumentalkapālahastena kapālahastābhyām kapālahastaiḥ kapālahastebhiḥ
Dativekapālahastāya kapālahastābhyām kapālahastebhyaḥ
Ablativekapālahastāt kapālahastābhyām kapālahastebhyaḥ
Genitivekapālahastasya kapālahastayoḥ kapālahastānām
Locativekapālahaste kapālahastayoḥ kapālahasteṣu

Compound kapālahasta -

Adverb -kapālahastam -kapālahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria