Declension table of ?kapāṭatoraṇavatā

Deva

FeminineSingularDualPlural
Nominativekapāṭatoraṇavatā kapāṭatoraṇavate kapāṭatoraṇavatāḥ
Vocativekapāṭatoraṇavate kapāṭatoraṇavate kapāṭatoraṇavatāḥ
Accusativekapāṭatoraṇavatām kapāṭatoraṇavate kapāṭatoraṇavatāḥ
Instrumentalkapāṭatoraṇavatayā kapāṭatoraṇavatābhyām kapāṭatoraṇavatābhiḥ
Dativekapāṭatoraṇavatāyai kapāṭatoraṇavatābhyām kapāṭatoraṇavatābhyaḥ
Ablativekapāṭatoraṇavatāyāḥ kapāṭatoraṇavatābhyām kapāṭatoraṇavatābhyaḥ
Genitivekapāṭatoraṇavatāyāḥ kapāṭatoraṇavatayoḥ kapāṭatoraṇavatānām
Locativekapāṭatoraṇavatāyām kapāṭatoraṇavatayoḥ kapāṭatoraṇavatāsu

Adverb -kapāṭatoraṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria