Declension table of ?kapāṭatoraṇavat

Deva

NeuterSingularDualPlural
Nominativekapāṭatoraṇavat kapāṭatoraṇavantī kapāṭatoraṇavatī kapāṭatoraṇavanti
Vocativekapāṭatoraṇavat kapāṭatoraṇavantī kapāṭatoraṇavatī kapāṭatoraṇavanti
Accusativekapāṭatoraṇavat kapāṭatoraṇavantī kapāṭatoraṇavatī kapāṭatoraṇavanti
Instrumentalkapāṭatoraṇavatā kapāṭatoraṇavadbhyām kapāṭatoraṇavadbhiḥ
Dativekapāṭatoraṇavate kapāṭatoraṇavadbhyām kapāṭatoraṇavadbhyaḥ
Ablativekapāṭatoraṇavataḥ kapāṭatoraṇavadbhyām kapāṭatoraṇavadbhyaḥ
Genitivekapāṭatoraṇavataḥ kapāṭatoraṇavatoḥ kapāṭatoraṇavatām
Locativekapāṭatoraṇavati kapāṭatoraṇavatoḥ kapāṭatoraṇavatsu

Adverb -kapāṭatoraṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria