Declension table of ?kapāṭasandhika

Deva

NeuterSingularDualPlural
Nominativekapāṭasandhikam kapāṭasandhike kapāṭasandhikāni
Vocativekapāṭasandhika kapāṭasandhike kapāṭasandhikāni
Accusativekapāṭasandhikam kapāṭasandhike kapāṭasandhikāni
Instrumentalkapāṭasandhikena kapāṭasandhikābhyām kapāṭasandhikaiḥ
Dativekapāṭasandhikāya kapāṭasandhikābhyām kapāṭasandhikebhyaḥ
Ablativekapāṭasandhikāt kapāṭasandhikābhyām kapāṭasandhikebhyaḥ
Genitivekapāṭasandhikasya kapāṭasandhikayoḥ kapāṭasandhikānām
Locativekapāṭasandhike kapāṭasandhikayoḥ kapāṭasandhikeṣu

Compound kapāṭasandhika -

Adverb -kapāṭasandhikam -kapāṭasandhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria