Declension table of ?kapāṭasandhika

Deva

MasculineSingularDualPlural
Nominativekapāṭasandhikaḥ kapāṭasandhikau kapāṭasandhikāḥ
Vocativekapāṭasandhika kapāṭasandhikau kapāṭasandhikāḥ
Accusativekapāṭasandhikam kapāṭasandhikau kapāṭasandhikān
Instrumentalkapāṭasandhikena kapāṭasandhikābhyām kapāṭasandhikaiḥ kapāṭasandhikebhiḥ
Dativekapāṭasandhikāya kapāṭasandhikābhyām kapāṭasandhikebhyaḥ
Ablativekapāṭasandhikāt kapāṭasandhikābhyām kapāṭasandhikebhyaḥ
Genitivekapāṭasandhikasya kapāṭasandhikayoḥ kapāṭasandhikānām
Locativekapāṭasandhike kapāṭasandhikayoḥ kapāṭasandhikeṣu

Compound kapāṭasandhika -

Adverb -kapāṭasandhikam -kapāṭasandhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria