Declension table of kapaṭaprabandha

Deva

MasculineSingularDualPlural
Nominativekapaṭaprabandhaḥ kapaṭaprabandhau kapaṭaprabandhāḥ
Vocativekapaṭaprabandha kapaṭaprabandhau kapaṭaprabandhāḥ
Accusativekapaṭaprabandham kapaṭaprabandhau kapaṭaprabandhān
Instrumentalkapaṭaprabandhena kapaṭaprabandhābhyām kapaṭaprabandhaiḥ kapaṭaprabandhebhiḥ
Dativekapaṭaprabandhāya kapaṭaprabandhābhyām kapaṭaprabandhebhyaḥ
Ablativekapaṭaprabandhāt kapaṭaprabandhābhyām kapaṭaprabandhebhyaḥ
Genitivekapaṭaprabandhasya kapaṭaprabandhayoḥ kapaṭaprabandhānām
Locativekapaṭaprabandhe kapaṭaprabandhayoḥ kapaṭaprabandheṣu

Compound kapaṭaprabandha -

Adverb -kapaṭaprabandham -kapaṭaprabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria