Declension table of ?kanyakācchala

Deva

NeuterSingularDualPlural
Nominativekanyakācchalam kanyakācchale kanyakācchalāni
Vocativekanyakācchala kanyakācchale kanyakācchalāni
Accusativekanyakācchalam kanyakācchale kanyakācchalāni
Instrumentalkanyakācchalena kanyakācchalābhyām kanyakācchalaiḥ
Dativekanyakācchalāya kanyakācchalābhyām kanyakācchalebhyaḥ
Ablativekanyakācchalāt kanyakācchalābhyām kanyakācchalebhyaḥ
Genitivekanyakācchalasya kanyakācchalayoḥ kanyakācchalānām
Locativekanyakācchale kanyakācchalayoḥ kanyakācchaleṣu

Compound kanyakācchala -

Adverb -kanyakācchalam -kanyakācchalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria