Declension table of ?kanyāvat

Deva

NeuterSingularDualPlural
Nominativekanyāvat kanyāvantī kanyāvatī kanyāvanti
Vocativekanyāvat kanyāvantī kanyāvatī kanyāvanti
Accusativekanyāvat kanyāvantī kanyāvatī kanyāvanti
Instrumentalkanyāvatā kanyāvadbhyām kanyāvadbhiḥ
Dativekanyāvate kanyāvadbhyām kanyāvadbhyaḥ
Ablativekanyāvataḥ kanyāvadbhyām kanyāvadbhyaḥ
Genitivekanyāvataḥ kanyāvatoḥ kanyāvatām
Locativekanyāvati kanyāvatoḥ kanyāvatsu

Adverb -kanyāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria