Declension table of ?kanyātīrtha

Deva

NeuterSingularDualPlural
Nominativekanyātīrtham kanyātīrthe kanyātīrthāni
Vocativekanyātīrtha kanyātīrthe kanyātīrthāni
Accusativekanyātīrtham kanyātīrthe kanyātīrthāni
Instrumentalkanyātīrthena kanyātīrthābhyām kanyātīrthaiḥ
Dativekanyātīrthāya kanyātīrthābhyām kanyātīrthebhyaḥ
Ablativekanyātīrthāt kanyātīrthābhyām kanyātīrthebhyaḥ
Genitivekanyātīrthasya kanyātīrthayoḥ kanyātīrthānām
Locativekanyātīrthe kanyātīrthayoḥ kanyātīrtheṣu

Compound kanyātīrtha -

Adverb -kanyātīrtham -kanyātīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria