Declension table of ?kanyāpāla

Deva

MasculineSingularDualPlural
Nominativekanyāpālaḥ kanyāpālau kanyāpālāḥ
Vocativekanyāpāla kanyāpālau kanyāpālāḥ
Accusativekanyāpālam kanyāpālau kanyāpālān
Instrumentalkanyāpālena kanyāpālābhyām kanyāpālaiḥ kanyāpālebhiḥ
Dativekanyāpālāya kanyāpālābhyām kanyāpālebhyaḥ
Ablativekanyāpālāt kanyāpālābhyām kanyāpālebhyaḥ
Genitivekanyāpālasya kanyāpālayoḥ kanyāpālānām
Locativekanyāpāle kanyāpālayoḥ kanyāpāleṣu

Compound kanyāpāla -

Adverb -kanyāpālam -kanyāpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria