Declension table of ?kanyāgatā

Deva

FeminineSingularDualPlural
Nominativekanyāgatā kanyāgate kanyāgatāḥ
Vocativekanyāgate kanyāgate kanyāgatāḥ
Accusativekanyāgatām kanyāgate kanyāgatāḥ
Instrumentalkanyāgatayā kanyāgatābhyām kanyāgatābhiḥ
Dativekanyāgatāyai kanyāgatābhyām kanyāgatābhyaḥ
Ablativekanyāgatāyāḥ kanyāgatābhyām kanyāgatābhyaḥ
Genitivekanyāgatāyāḥ kanyāgatayoḥ kanyāgatānām
Locativekanyāgatāyām kanyāgatayoḥ kanyāgatāsu

Adverb -kanyāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria