Declension table of ?kanyāgata

Deva

NeuterSingularDualPlural
Nominativekanyāgatam kanyāgate kanyāgatāni
Vocativekanyāgata kanyāgate kanyāgatāni
Accusativekanyāgatam kanyāgate kanyāgatāni
Instrumentalkanyāgatena kanyāgatābhyām kanyāgataiḥ
Dativekanyāgatāya kanyāgatābhyām kanyāgatebhyaḥ
Ablativekanyāgatāt kanyāgatābhyām kanyāgatebhyaḥ
Genitivekanyāgatasya kanyāgatayoḥ kanyāgatānām
Locativekanyāgate kanyāgatayoḥ kanyāgateṣu

Compound kanyāgata -

Adverb -kanyāgatam -kanyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria