Declension table of ?kanyādūṣaka

Deva

MasculineSingularDualPlural
Nominativekanyādūṣakaḥ kanyādūṣakau kanyādūṣakāḥ
Vocativekanyādūṣaka kanyādūṣakau kanyādūṣakāḥ
Accusativekanyādūṣakam kanyādūṣakau kanyādūṣakān
Instrumentalkanyādūṣakeṇa kanyādūṣakābhyām kanyādūṣakaiḥ kanyādūṣakebhiḥ
Dativekanyādūṣakāya kanyādūṣakābhyām kanyādūṣakebhyaḥ
Ablativekanyādūṣakāt kanyādūṣakābhyām kanyādūṣakebhyaḥ
Genitivekanyādūṣakasya kanyādūṣakayoḥ kanyādūṣakāṇām
Locativekanyādūṣake kanyādūṣakayoḥ kanyādūṣakeṣu

Compound kanyādūṣaka -

Adverb -kanyādūṣakam -kanyādūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria