Declension table of ?kanyādoṣa

Deva

MasculineSingularDualPlural
Nominativekanyādoṣaḥ kanyādoṣau kanyādoṣāḥ
Vocativekanyādoṣa kanyādoṣau kanyādoṣāḥ
Accusativekanyādoṣam kanyādoṣau kanyādoṣān
Instrumentalkanyādoṣeṇa kanyādoṣābhyām kanyādoṣaiḥ kanyādoṣebhiḥ
Dativekanyādoṣāya kanyādoṣābhyām kanyādoṣebhyaḥ
Ablativekanyādoṣāt kanyādoṣābhyām kanyādoṣebhyaḥ
Genitivekanyādoṣasya kanyādoṣayoḥ kanyādoṣāṇām
Locativekanyādoṣe kanyādoṣayoḥ kanyādoṣeṣu

Compound kanyādoṣa -

Adverb -kanyādoṣam -kanyādoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria