Declension table of ?kanyādhana

Deva

NeuterSingularDualPlural
Nominativekanyādhanam kanyādhane kanyādhanāni
Vocativekanyādhana kanyādhane kanyādhanāni
Accusativekanyādhanam kanyādhane kanyādhanāni
Instrumentalkanyādhanena kanyādhanābhyām kanyādhanaiḥ
Dativekanyādhanāya kanyādhanābhyām kanyādhanebhyaḥ
Ablativekanyādhanāt kanyādhanābhyām kanyādhanebhyaḥ
Genitivekanyādhanasya kanyādhanayoḥ kanyādhanānām
Locativekanyādhane kanyādhanayoḥ kanyādhaneṣu

Compound kanyādhana -

Adverb -kanyādhanam -kanyādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria