Declension table of ?kanyādātṛ

Deva

MasculineSingularDualPlural
Nominativekanyādātā kanyādātārau kanyādātāraḥ
Vocativekanyādātaḥ kanyādātārau kanyādātāraḥ
Accusativekanyādātāram kanyādātārau kanyādātṝn
Instrumentalkanyādātrā kanyādātṛbhyām kanyādātṛbhiḥ
Dativekanyādātre kanyādātṛbhyām kanyādātṛbhyaḥ
Ablativekanyādātuḥ kanyādātṛbhyām kanyādātṛbhyaḥ
Genitivekanyādātuḥ kanyādātroḥ kanyādātṝṇām
Locativekanyādātari kanyādātroḥ kanyādātṛṣu

Compound kanyādātṛ -

Adverb -kanyādātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria