Declension table of ?kandarpasiddhānta

Deva

MasculineSingularDualPlural
Nominativekandarpasiddhāntaḥ kandarpasiddhāntau kandarpasiddhāntāḥ
Vocativekandarpasiddhānta kandarpasiddhāntau kandarpasiddhāntāḥ
Accusativekandarpasiddhāntam kandarpasiddhāntau kandarpasiddhāntān
Instrumentalkandarpasiddhāntena kandarpasiddhāntābhyām kandarpasiddhāntaiḥ kandarpasiddhāntebhiḥ
Dativekandarpasiddhāntāya kandarpasiddhāntābhyām kandarpasiddhāntebhyaḥ
Ablativekandarpasiddhāntāt kandarpasiddhāntābhyām kandarpasiddhāntebhyaḥ
Genitivekandarpasiddhāntasya kandarpasiddhāntayoḥ kandarpasiddhāntānām
Locativekandarpasiddhānte kandarpasiddhāntayoḥ kandarpasiddhānteṣu

Compound kandarpasiddhānta -

Adverb -kandarpasiddhāntam -kandarpasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria