Declension table of ?kanakavāhinī

Deva

FeminineSingularDualPlural
Nominativekanakavāhinī kanakavāhinyau kanakavāhinyaḥ
Vocativekanakavāhini kanakavāhinyau kanakavāhinyaḥ
Accusativekanakavāhinīm kanakavāhinyau kanakavāhinīḥ
Instrumentalkanakavāhinyā kanakavāhinībhyām kanakavāhinībhiḥ
Dativekanakavāhinyai kanakavāhinībhyām kanakavāhinībhyaḥ
Ablativekanakavāhinyāḥ kanakavāhinībhyām kanakavāhinībhyaḥ
Genitivekanakavāhinyāḥ kanakavāhinyoḥ kanakavāhinīnām
Locativekanakavāhinyām kanakavāhinyoḥ kanakavāhinīṣu

Compound kanakavāhini - kanakavāhinī -

Adverb -kanakavāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria