Declension table of ?kanakaprasūna

Deva

MasculineSingularDualPlural
Nominativekanakaprasūnaḥ kanakaprasūnau kanakaprasūnāḥ
Vocativekanakaprasūna kanakaprasūnau kanakaprasūnāḥ
Accusativekanakaprasūnam kanakaprasūnau kanakaprasūnān
Instrumentalkanakaprasūnena kanakaprasūnābhyām kanakaprasūnaiḥ kanakaprasūnebhiḥ
Dativekanakaprasūnāya kanakaprasūnābhyām kanakaprasūnebhyaḥ
Ablativekanakaprasūnāt kanakaprasūnābhyām kanakaprasūnebhyaḥ
Genitivekanakaprasūnasya kanakaprasūnayoḥ kanakaprasūnānām
Locativekanakaprasūne kanakaprasūnayoḥ kanakaprasūneṣu

Compound kanakaprasūna -

Adverb -kanakaprasūnam -kanakaprasūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria