Declension table of ?kanakadhvaja

Deva

MasculineSingularDualPlural
Nominativekanakadhvajaḥ kanakadhvajau kanakadhvajāḥ
Vocativekanakadhvaja kanakadhvajau kanakadhvajāḥ
Accusativekanakadhvajam kanakadhvajau kanakadhvajān
Instrumentalkanakadhvajena kanakadhvajābhyām kanakadhvajaiḥ kanakadhvajebhiḥ
Dativekanakadhvajāya kanakadhvajābhyām kanakadhvajebhyaḥ
Ablativekanakadhvajāt kanakadhvajābhyām kanakadhvajebhyaḥ
Genitivekanakadhvajasya kanakadhvajayoḥ kanakadhvajānām
Locativekanakadhvaje kanakadhvajayoḥ kanakadhvajeṣu

Compound kanakadhvaja -

Adverb -kanakadhvajam -kanakadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria