Declension table of ?kanakāntaka

Deva

MasculineSingularDualPlural
Nominativekanakāntakaḥ kanakāntakau kanakāntakāḥ
Vocativekanakāntaka kanakāntakau kanakāntakāḥ
Accusativekanakāntakam kanakāntakau kanakāntakān
Instrumentalkanakāntakena kanakāntakābhyām kanakāntakaiḥ kanakāntakebhiḥ
Dativekanakāntakāya kanakāntakābhyām kanakāntakebhyaḥ
Ablativekanakāntakāt kanakāntakābhyām kanakāntakebhyaḥ
Genitivekanakāntakasya kanakāntakayoḥ kanakāntakānām
Locativekanakāntake kanakāntakayoḥ kanakāntakeṣu

Compound kanakāntaka -

Adverb -kanakāntakam -kanakāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria