Declension table of ?kamandha

Deva

NeuterSingularDualPlural
Nominativekamandham kamandhe kamandhāni
Vocativekamandha kamandhe kamandhāni
Accusativekamandham kamandhe kamandhāni
Instrumentalkamandhena kamandhābhyām kamandhaiḥ
Dativekamandhāya kamandhābhyām kamandhebhyaḥ
Ablativekamandhāt kamandhābhyām kamandhebhyaḥ
Genitivekamandhasya kamandhayoḥ kamandhānām
Locativekamandhe kamandhayoḥ kamandheṣu

Compound kamandha -

Adverb -kamandham -kamandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria