Declension table of ?kamalavatī

Deva

FeminineSingularDualPlural
Nominativekamalavatī kamalavatyau kamalavatyaḥ
Vocativekamalavati kamalavatyau kamalavatyaḥ
Accusativekamalavatīm kamalavatyau kamalavatīḥ
Instrumentalkamalavatyā kamalavatībhyām kamalavatībhiḥ
Dativekamalavatyai kamalavatībhyām kamalavatībhyaḥ
Ablativekamalavatyāḥ kamalavatībhyām kamalavatībhyaḥ
Genitivekamalavatyāḥ kamalavatyoḥ kamalavatīnām
Locativekamalavatyām kamalavatyoḥ kamalavatīṣu

Compound kamalavati - kamalavatī -

Adverb -kamalavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria