Declension table of ?kamalasaptamīvrata

Deva

NeuterSingularDualPlural
Nominativekamalasaptamīvratam kamalasaptamīvrate kamalasaptamīvratāni
Vocativekamalasaptamīvrata kamalasaptamīvrate kamalasaptamīvratāni
Accusativekamalasaptamīvratam kamalasaptamīvrate kamalasaptamīvratāni
Instrumentalkamalasaptamīvratena kamalasaptamīvratābhyām kamalasaptamīvrataiḥ
Dativekamalasaptamīvratāya kamalasaptamīvratābhyām kamalasaptamīvratebhyaḥ
Ablativekamalasaptamīvratāt kamalasaptamīvratābhyām kamalasaptamīvratebhyaḥ
Genitivekamalasaptamīvratasya kamalasaptamīvratayoḥ kamalasaptamīvratānām
Locativekamalasaptamīvrate kamalasaptamīvratayoḥ kamalasaptamīvrateṣu

Compound kamalasaptamīvrata -

Adverb -kamalasaptamīvratam -kamalasaptamīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria