Declension table of ?kamalabāndhava

Deva

MasculineSingularDualPlural
Nominativekamalabāndhavaḥ kamalabāndhavau kamalabāndhavāḥ
Vocativekamalabāndhava kamalabāndhavau kamalabāndhavāḥ
Accusativekamalabāndhavam kamalabāndhavau kamalabāndhavān
Instrumentalkamalabāndhavena kamalabāndhavābhyām kamalabāndhavaiḥ kamalabāndhavebhiḥ
Dativekamalabāndhavāya kamalabāndhavābhyām kamalabāndhavebhyaḥ
Ablativekamalabāndhavāt kamalabāndhavābhyām kamalabāndhavebhyaḥ
Genitivekamalabāndhavasya kamalabāndhavayoḥ kamalabāndhavānām
Locativekamalabāndhave kamalabāndhavayoḥ kamalabāndhaveṣu

Compound kamalabāndhava -

Adverb -kamalabāndhavam -kamalabāndhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria