Declension table of ?kamaṭa

Deva

MasculineSingularDualPlural
Nominativekamaṭaḥ kamaṭau kamaṭāḥ
Vocativekamaṭa kamaṭau kamaṭāḥ
Accusativekamaṭam kamaṭau kamaṭān
Instrumentalkamaṭena kamaṭābhyām kamaṭaiḥ kamaṭebhiḥ
Dativekamaṭāya kamaṭābhyām kamaṭebhyaḥ
Ablativekamaṭāt kamaṭābhyām kamaṭebhyaḥ
Genitivekamaṭasya kamaṭayoḥ kamaṭānām
Locativekamaṭe kamaṭayoḥ kamaṭeṣu

Compound kamaṭa -

Adverb -kamaṭam -kamaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria