Declension table of ?kalyavarta

Deva

NeuterSingularDualPlural
Nominativekalyavartam kalyavarte kalyavartāni
Vocativekalyavarta kalyavarte kalyavartāni
Accusativekalyavartam kalyavarte kalyavartāni
Instrumentalkalyavartena kalyavartābhyām kalyavartaiḥ
Dativekalyavartāya kalyavartābhyām kalyavartebhyaḥ
Ablativekalyavartāt kalyavartābhyām kalyavartebhyaḥ
Genitivekalyavartasya kalyavartayoḥ kalyavartānām
Locativekalyavarte kalyavartayoḥ kalyavarteṣu

Compound kalyavarta -

Adverb -kalyavartam -kalyavartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria