Declension table of ?kalyāṇīpañcamā

Deva

FeminineSingularDualPlural
Nominativekalyāṇīpañcamā kalyāṇīpañcame kalyāṇīpañcamāḥ
Vocativekalyāṇīpañcame kalyāṇīpañcame kalyāṇīpañcamāḥ
Accusativekalyāṇīpañcamām kalyāṇīpañcame kalyāṇīpañcamāḥ
Instrumentalkalyāṇīpañcamayā kalyāṇīpañcamābhyām kalyāṇīpañcamābhiḥ
Dativekalyāṇīpañcamāyai kalyāṇīpañcamābhyām kalyāṇīpañcamābhyaḥ
Ablativekalyāṇīpañcamāyāḥ kalyāṇīpañcamābhyām kalyāṇīpañcamābhyaḥ
Genitivekalyāṇīpañcamāyāḥ kalyāṇīpañcamayoḥ kalyāṇīpañcamānām
Locativekalyāṇīpañcamāyām kalyāṇīpañcamayoḥ kalyāṇīpañcamāsu

Adverb -kalyāṇīpañcamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria