Declension table of ?kalyāṇatara

Deva

NeuterSingularDualPlural
Nominativekalyāṇataram kalyāṇatare kalyāṇatarāṇi
Vocativekalyāṇatara kalyāṇatare kalyāṇatarāṇi
Accusativekalyāṇataram kalyāṇatare kalyāṇatarāṇi
Instrumentalkalyāṇatareṇa kalyāṇatarābhyām kalyāṇataraiḥ
Dativekalyāṇatarāya kalyāṇatarābhyām kalyāṇatarebhyaḥ
Ablativekalyāṇatarāt kalyāṇatarābhyām kalyāṇatarebhyaḥ
Genitivekalyāṇatarasya kalyāṇatarayoḥ kalyāṇatarāṇām
Locativekalyāṇatare kalyāṇatarayoḥ kalyāṇatareṣu

Compound kalyāṇatara -

Adverb -kalyāṇataram -kalyāṇatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria