Declension table of ?kalyāṇapañcamīka

Deva

MasculineSingularDualPlural
Nominativekalyāṇapañcamīkaḥ kalyāṇapañcamīkau kalyāṇapañcamīkāḥ
Vocativekalyāṇapañcamīka kalyāṇapañcamīkau kalyāṇapañcamīkāḥ
Accusativekalyāṇapañcamīkam kalyāṇapañcamīkau kalyāṇapañcamīkān
Instrumentalkalyāṇapañcamīkena kalyāṇapañcamīkābhyām kalyāṇapañcamīkaiḥ kalyāṇapañcamīkebhiḥ
Dativekalyāṇapañcamīkāya kalyāṇapañcamīkābhyām kalyāṇapañcamīkebhyaḥ
Ablativekalyāṇapañcamīkāt kalyāṇapañcamīkābhyām kalyāṇapañcamīkebhyaḥ
Genitivekalyāṇapañcamīkasya kalyāṇapañcamīkayoḥ kalyāṇapañcamīkānām
Locativekalyāṇapañcamīke kalyāṇapañcamīkayoḥ kalyāṇapañcamīkeṣu

Compound kalyāṇapañcamīka -

Adverb -kalyāṇapañcamīkam -kalyāṇapañcamīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria