Declension table of ?kalyāṇapañcakapūjā

Deva

FeminineSingularDualPlural
Nominativekalyāṇapañcakapūjā kalyāṇapañcakapūje kalyāṇapañcakapūjāḥ
Vocativekalyāṇapañcakapūje kalyāṇapañcakapūje kalyāṇapañcakapūjāḥ
Accusativekalyāṇapañcakapūjām kalyāṇapañcakapūje kalyāṇapañcakapūjāḥ
Instrumentalkalyāṇapañcakapūjayā kalyāṇapañcakapūjābhyām kalyāṇapañcakapūjābhiḥ
Dativekalyāṇapañcakapūjāyai kalyāṇapañcakapūjābhyām kalyāṇapañcakapūjābhyaḥ
Ablativekalyāṇapañcakapūjāyāḥ kalyāṇapañcakapūjābhyām kalyāṇapañcakapūjābhyaḥ
Genitivekalyāṇapañcakapūjāyāḥ kalyāṇapañcakapūjayoḥ kalyāṇapañcakapūjānām
Locativekalyāṇapañcakapūjāyām kalyāṇapañcakapūjayoḥ kalyāṇapañcakapūjāsu

Adverb -kalyāṇapañcakapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria