Declension table of ?kalyāṇamaya

Deva

NeuterSingularDualPlural
Nominativekalyāṇamayam kalyāṇamaye kalyāṇamayāni
Vocativekalyāṇamaya kalyāṇamaye kalyāṇamayāni
Accusativekalyāṇamayam kalyāṇamaye kalyāṇamayāni
Instrumentalkalyāṇamayena kalyāṇamayābhyām kalyāṇamayaiḥ
Dativekalyāṇamayāya kalyāṇamayābhyām kalyāṇamayebhyaḥ
Ablativekalyāṇamayāt kalyāṇamayābhyām kalyāṇamayebhyaḥ
Genitivekalyāṇamayasya kalyāṇamayayoḥ kalyāṇamayānām
Locativekalyāṇamaye kalyāṇamayayoḥ kalyāṇamayeṣu

Compound kalyāṇamaya -

Adverb -kalyāṇamayam -kalyāṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria