Declension table of ?kalyāṇamandira

Deva

NeuterSingularDualPlural
Nominativekalyāṇamandiram kalyāṇamandire kalyāṇamandirāṇi
Vocativekalyāṇamandira kalyāṇamandire kalyāṇamandirāṇi
Accusativekalyāṇamandiram kalyāṇamandire kalyāṇamandirāṇi
Instrumentalkalyāṇamandireṇa kalyāṇamandirābhyām kalyāṇamandiraiḥ
Dativekalyāṇamandirāya kalyāṇamandirābhyām kalyāṇamandirebhyaḥ
Ablativekalyāṇamandirāt kalyāṇamandirābhyām kalyāṇamandirebhyaḥ
Genitivekalyāṇamandirasya kalyāṇamandirayoḥ kalyāṇamandirāṇām
Locativekalyāṇamandire kalyāṇamandirayoḥ kalyāṇamandireṣu

Compound kalyāṇamandira -

Adverb -kalyāṇamandiram -kalyāṇamandirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria