Declension table of ?kalyāṇakaguḍa

Deva

MasculineSingularDualPlural
Nominativekalyāṇakaguḍaḥ kalyāṇakaguḍau kalyāṇakaguḍāḥ
Vocativekalyāṇakaguḍa kalyāṇakaguḍau kalyāṇakaguḍāḥ
Accusativekalyāṇakaguḍam kalyāṇakaguḍau kalyāṇakaguḍān
Instrumentalkalyāṇakaguḍena kalyāṇakaguḍābhyām kalyāṇakaguḍaiḥ kalyāṇakaguḍebhiḥ
Dativekalyāṇakaguḍāya kalyāṇakaguḍābhyām kalyāṇakaguḍebhyaḥ
Ablativekalyāṇakaguḍāt kalyāṇakaguḍābhyām kalyāṇakaguḍebhyaḥ
Genitivekalyāṇakaguḍasya kalyāṇakaguḍayoḥ kalyāṇakaguḍānām
Locativekalyāṇakaguḍe kalyāṇakaguḍayoḥ kalyāṇakaguḍeṣu

Compound kalyāṇakaguḍa -

Adverb -kalyāṇakaguḍam -kalyāṇakaguḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria