Declension table of ?kalyāṇadharman

Deva

NeuterSingularDualPlural
Nominativekalyāṇadharma kalyāṇadharmaṇī kalyāṇadharmāṇi
Vocativekalyāṇadharman kalyāṇadharma kalyāṇadharmaṇī kalyāṇadharmāṇi
Accusativekalyāṇadharma kalyāṇadharmaṇī kalyāṇadharmāṇi
Instrumentalkalyāṇadharmaṇā kalyāṇadharmabhyām kalyāṇadharmabhiḥ
Dativekalyāṇadharmaṇe kalyāṇadharmabhyām kalyāṇadharmabhyaḥ
Ablativekalyāṇadharmaṇaḥ kalyāṇadharmabhyām kalyāṇadharmabhyaḥ
Genitivekalyāṇadharmaṇaḥ kalyāṇadharmaṇoḥ kalyāṇadharmaṇām
Locativekalyāṇadharmaṇi kalyāṇadharmaṇoḥ kalyāṇadharmasu

Compound kalyāṇadharma -

Adverb -kalyāṇadharma -kalyāṇadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria