Declension table of ?kalyāṇabīja

Deva

MasculineSingularDualPlural
Nominativekalyāṇabījaḥ kalyāṇabījau kalyāṇabījāḥ
Vocativekalyāṇabīja kalyāṇabījau kalyāṇabījāḥ
Accusativekalyāṇabījam kalyāṇabījau kalyāṇabījān
Instrumentalkalyāṇabījena kalyāṇabījābhyām kalyāṇabījaiḥ kalyāṇabījebhiḥ
Dativekalyāṇabījāya kalyāṇabījābhyām kalyāṇabījebhyaḥ
Ablativekalyāṇabījāt kalyāṇabījābhyām kalyāṇabījebhyaḥ
Genitivekalyāṇabījasya kalyāṇabījayoḥ kalyāṇabījānām
Locativekalyāṇabīje kalyāṇabījayoḥ kalyāṇabījeṣu

Compound kalyāṇabīja -

Adverb -kalyāṇabījam -kalyāṇabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria