Declension table of ?kalyāṇābhiniveśin

Deva

MasculineSingularDualPlural
Nominativekalyāṇābhiniveśī kalyāṇābhiniveśinau kalyāṇābhiniveśinaḥ
Vocativekalyāṇābhiniveśin kalyāṇābhiniveśinau kalyāṇābhiniveśinaḥ
Accusativekalyāṇābhiniveśinam kalyāṇābhiniveśinau kalyāṇābhiniveśinaḥ
Instrumentalkalyāṇābhiniveśinā kalyāṇābhiniveśibhyām kalyāṇābhiniveśibhiḥ
Dativekalyāṇābhiniveśine kalyāṇābhiniveśibhyām kalyāṇābhiniveśibhyaḥ
Ablativekalyāṇābhiniveśinaḥ kalyāṇābhiniveśibhyām kalyāṇābhiniveśibhyaḥ
Genitivekalyāṇābhiniveśinaḥ kalyāṇābhiniveśinoḥ kalyāṇābhiniveśinām
Locativekalyāṇābhiniveśini kalyāṇābhiniveśinoḥ kalyāṇābhiniveśiṣu

Compound kalyāṇābhiniveśi -

Adverb -kalyāṇābhiniveśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria